Aarti

Adinath Sriguru Mahavatar Babaji

Aarti Seva is done twice a day. The aarti takes around 15 minutes and involves Deepa Aradhana (showing lamps lit with ghee wicks) to the idol of Sri Guru Babaji, the Sri Yantra, the Paadhukas, and the portrait of Maheshwarnath Babaji.

Bells are rung amidst the beating of the damuru, while the priest chants mantras to invoke the blessings of the Divine on behalf of all the devotees.

The Seva is completed by playing Sri M’s rendition of the Rig Veda verses “Sangacchadvam”, and the Ananta Rupini song.

After the song, devotees can do circumambulation of Sri Guru Babaji and partake of the consecrated sacred water and Prashad.

In accordance with Sri M’s wishes, the following verses from the Rig Veda will be played after each Aarti, at the Adinath Sriguru Mahavatar Babaji Temple, Madanapalle. This rendition is by Sri M, along with the students of Bharat Yogavidya Kendra.

sangacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām |
devā bhāgaṃ yathā pūrve sanjānānā upāsate ||

samānī va ākūtiḥ samānā hṛdayāni vaḥ |
samānamastu vo mano yathā vaḥ susahāsati ||

सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां॑सि जानताम् ।

दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥

स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः ।

स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥

  • Come together, speak together, let your minds be in agreement. Just as the ancient gods, being united, shared their portions and worshipped together.
  • Your resolve is the same, your hearts are united. May your minds be in harmony, so that you may live together peacefully and cooperatively.

Aarti Song - 'Ananta Rupini '

The Ananta Rupini hymn is dedicated to the Divine Mother, who is represented in the temple by the Sri Chakra (Sri Yantra), a sacred symbol of worship for spiritual growth, prosperity, and divine blessings.

The hymn praises the Divine Mother as the infinite, all-powerful, and compassionate goddess who embodies countless virtues and names. She captivates Shiva, sustains the universe, removes misfortunes, grants wisdom, and bestows both worldly joy and spiritual liberation. As Parvati, Durga, and Bhagavati, she is the supreme and radiant force, bringing eternal happiness and victory.

This is a rendition by Sri Saptarishi Chakraborty, especially for our temple.

ananta-rūpiṇī ananta-guṇavati
ananta-nāmnī girije mā;
śiva-hṛmohini viśva-vilāsini
rāmakṛṣṇa-jaya-dāyini mā.

O Mother with innumerable forms, endless qualities, and countless names, you are the divine consort residing in the heart of Shiva and creatrix of the universe, the giver of fame to Sri Ramakrishna. (Or Primordial Shakti who bestowed victories to Sri Rama and Sri Krishna in wars)

jagaj-jananī triloka-pālinī
viśva-suvāsini śubhade mā;
durgati-nāśinī sanmati-dāyini
bhoga-mokṣa-sukha kāriṇī mā.

O universal Mother, sustainer of three worlds, permeating in the Universe and bestower of all auspiciousness, destroyer of miseries, conferrer of wisdom, bestower of pleasure of enjoyments and bliss of emancipation

parame pārvatī sundarī bhagavatī
durge bhāmati tvam me mā;
prasīda mātar nagendra-nandini
cira-sukha-dāyini jaya de mā.

O Parama prakriti Parvati of celestial beauty, you alone are Durga & Bhamati (Saraswati), O Mother, daughter of Himalaya, be gracious upon me and grant me eternal bliss and victory over evils.

śrīgurū bābājī aṣṭādaśanāmāvalī
Sriguru Babaji Ashtadashanamavali - 18 names of Sriguru Babaji

ōṁ mahā avatārāya namaḥ
ōṁ śiva rūpiṇe namaḥ
ōṁ maheṣvarnāth gurave namaḥ
ōṁ madhukarnāth gurave namaḥ
ōṁ himālaya vāsine namaḥ
ōṁ yoganetre namaḥ
ōṁ yogadhātre namaḥ
ōṁ bhakta rakṣakāya namaḥ
ōṁ viṣṇurūpiṇe namaḥ
ōṁ guhavāsāya namaḥ
ōṁ patitoddhārakāya namaḥ
ōṁ cirañjīvine namaḥ
ōṁ padmāsanasthāya namaḥ
ōṁ aṣṭasiddhi pradāyakāya namaḥ
ōṁ kṛpāpūrita netrāya namaḥ
ōṁ sadādhyāna magnāya namaḥ
ōṁ eka vastradhāriṇe namaḥ
ōṁ mahā avatārbābā svāmine namaḥ

ॐ महा अवताराय नमः
ॐ शिव रूपिणे नमः
ॐ महेष्वर्नाथ् गुरवे नमः
ॐ मधुकर्नाथ् गुरवे नमः
ॐ हिमालय वासिने नमः
ॐ योगनेत्रे नमः
ॐ योगधात्रे नमः
ॐ भक्त रक्षकाय नमः
ॐ विष्णुरूपिणे नमः
ॐ गुहवासाय नमः
ॐ पतितोद्धारकाय नमः
ॐ चिरञ्जीविने नमः
ॐ पद्मासनस्थाय नमः
ॐ अष्टसिद्धि प्रदायकाय नमः
ॐ कृपापूरित नेत्राय नमः
ॐ सदाध्यान मग्नाय नमः
ॐ एक वस्त्रधारिणे नमः
ॐ महा अवतार्बाबा स्वामिने नमः

ఓం మహా అవతారాయ నమః
ఓం శివ రూపిణే నమః
ఓం మహేష్వర్నాథ్ గురవే నమః
ఓం మధుకర్నాథ్ గురవే నమః
ఓం హిమాలయ వాసినే నమః
ఓం యోగనేత్రే నమః
ఓం యోగధాత్రే నమః
ఓం భక్త రక్షకాయ నమః
ఓం విష్ణురూపిణే నమః
ఓం గుహవాసాయ నమః
ఓం పతితోద్ధారకాయ నమః
ఓం చిరఞ్జీవినే నమః
ఓం పద్మాసనస్థాయ నమః
ఓం అష్టసిద్ధి ప్రదాయకాయ నమః
ఓం కృపాపూరిత నేత్రాయ నమః
ఓం సదాధ్యాన మగ్నాయ నమః
ఓం ఏక వస్త్రధారిణే నమః
ఓం మహా అవతార్బాబా స్వామినే నమః

devī aṣṭādaśanāmāvalī
Devi Ashtadashanamavali - 18 names of Devi

ōṁ śrī cakrarājeśvaryai namaḥ
ōṁ śrī himagirirājatanayāyai namaḥ
ōṁ śrī śivakāma sundaryai namaḥ
ōṁ śrī viriñciviṣṇu indrasupūjitāyai namaḥ
ōṁ śrī viśālanīlotpallocanāyai namaḥ
ōṁ śrī sarvabhaktajanarakṣaṇaparāyai namaḥ
ōṁ śrī kalimalahāriṇyai namaḥ
ōṁ śrī nārāyiṇyai namaḥ
ōṁ śrī bhaktābhīṣṭaphala pradāyiṇyai namaḥ
ōṁ śrī viṣṇumāyāyai namaḥ
ōṁ śrī kadambavanapriyavāsinyai namaḥ
ōṁ śrī sadāśivapriyāyai namaḥ
ōṁ śrī mahāyoginyai namaḥ
ōṁ śrī nandagopakulodbhavāyai namaḥ
ōṁ śrī jagadambāyai namaḥ
ōṁ śrī kuṅkumārcana priyāyai namaḥ
ōṁ śrī tribhuvaneśvaryai namaḥ ōṁ śrī lalitātripurasundaryai namaḥ

ॐ श्री चक्रराजेश्वर्यै नमः
ॐ श्री हिमगिरिराजतनयायै नमः
ॐ श्री शिवकाम सुन्दर्यै नमः
ॐ श्री विरिञ्चिविष्णु इन्द्रसुपूजितायै नमः
ॐ श्री विशालनीलोत्पल्लोचनायै नमः
ॐ श्री सर्वभक्तजनरक्षणपरायै नमः
ॐ श्री कलिमलहारिण्यै नमः
ॐ श्री नारायिण्यै नमः
ॐ श्री भक्ताभीष्टफल प्रदायिण्यै नमः
ॐ श्री विष्णुमायायै नमः
ॐ श्री कदम्बवनप्रियवासिन्यै नमः
ॐ श्री सदाशिवप्रियायै नमः
ॐ श्री महायोगिन्यै नमः
ॐ श्री नन्दगोपकुलोद्भवायै नमः
ॐ श्री जगदम्बायै नमः
ॐ श्री कुङ्कुमार्चन प्रियायै नमः
ॐ श्री त्रिभुवनेश्वर्यै नमः
ॐ श्री ललितात्रिपुरसुन्दर्यै नमः

ఓం శ్రీ చక్రరాజేశ్వర్యై నమః
ఓం శ్రీ హిమగిరిరాజతనయాయై నమః
ఓం శ్రీ శివకామ సున్దర్యై నమః
ఓం శ్రీ విరిఞ్చివిష్ణు ఇన్ద్రసుపూజితాయై నమః
ఓం శ్రీ విశాలనీలోత్పల్లోచనాయై నమః
ఓం శ్రీ సర్వభక్తజనరక్షణపరాయై నమః
ఓం శ్రీ కలిమలహారిణ్యై నమః
ఓం శ్రీ నారాయిణ్యై నమః
ఓం శ్రీ భక్తాభీష్టఫల ప్రదాయిణ్యై నమః
ఓం శ్రీ విష్ణుమాయాయై నమః
ఓం శ్రీ కదమ్బవనప్రియవాసిన్యై నమః
ఓం శ్రీ సదాశివప్రియాయై నమః
ఓం శ్రీ మహాయోగిన్యై నమః
ఓం శ్రీ నన్దగోపకులోద్భవాయై నమః
ఓం శ్రీ జగదమ్బాయై నమః
ఓం శ్రీ కుఙ్కుమార్చన ప్రియాయై నమః
ఓం శ్రీ త్రిభువనేశ్వర్యై నమః
ఓం శ్రీ లలితాత్రిపురసున్దర్యై నమః